B 340-3 Muhūrtakalpadruma
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/3
Title: Muhūrtakalpadruma
Dimensions: 28.5 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/540
Remarks:
Reel No. B 340-3 Inventory No. 44667
Title Muhūrttakalpadruma
Subject Jyotiṣa
Language Sanskrit
Reference BSP 1, p. 308, no. 310 (3/450)
Manuscript Details
Script Devanagari
Material paper
State incomplete, available folios are: 1–3
Size 28.5 x 10.2 cm
Folios 3
Lines per Folio 8–9
Foliation figures in the upper left-hand margin under the abbreviation mu. Ka. And in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 3/540
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ❁
anāthabandhuṃ gaṇanātham
antaścitte niveśya kṣapitāntarāyaṃ ||
prācīnavākyāni vicārya samyag
muhūrttakalpadrumam ārabheyaṃ || 1 ||
śrīvāṇikalyāṇaparaṃparābhiḥ (!)
saṃpūrayainam (!) amavāṃśīgūḍham (!) ||
muhūrttakalpadrumanāmadheye
vijñāpaneyaṃ (!) tava pādadme (!) || 2 ||
śākaḥ sārkaḥ ṣaṣṭhihṛnmānavobda-
so yaṃ khyātadakṣiṇe narmadāyāḥ ||
so yaṃ nadair anvīto (!) jaivasaṃjño
[ʼ]nyasmin deśe vatsaraḥ saṃpradiṣṭaḥ || 3 ||
atha nāradoktaiḥ (ṣaḍbhi) ślokaiḥ ṣaṣṭhisaṃvatsarān (!) āha
prabhavo vibhavaḥ śuklaḥ pramodo tha prajāpatiḥ
aṃgīrā (!) śrīmukho bhāvo yuvā dhātā tathaiva ca (fol. 1v1–6)
End
yogās tu viṣkaṃbhamukhā niruktā
navaiva teṣāṃ tu viruddhasaṃjñāḥ
gaṇḍe tigaṇḍe ṛtavas tu nāḍyaḥ
paṃcaiva śūle parighārddham ādyaṃ 1
tisro vajre cādime nāḍikāḥ syuḥs (!)
tyājāḥ sarve vaidhṛtaś cāpipātaḥ (!)
vyāghā- /// (fol. 3v7–8)
«Sub-colophon:»
graṃºº sadvārasaṃjñaṃ kusumaṃ samāptam 3 ❁ (fol. 3v6–7)
Microfilm Details
Reel No. B 340/3
Date of Filming 06-08-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 15-06-2007
Bibliography