B 340-3 Muhūrtakalpadruma

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/3
Title: Muhūrtakalpadruma
Dimensions: 28.5 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/540
Remarks:


Reel No. B 340-3 Inventory No. 44667

Title Muhūrttakalpadruma

Subject Jyotiṣa

Language Sanskrit

Reference BSP 1, p. 308, no. 310 (3/450)

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios are: 1–3

Size 28.5 x 10.2 cm

Folios 3

Lines per Folio 8–9

Foliation figures in the upper left-hand margin under the abbreviation mu. Ka. And in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 3/540

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ❁

anāthabandhuṃ gaṇanātham

antaścitte niveśya kṣapitāntarāyaṃ ||

prācīnavākyāni vicārya samyag

muhūrttakalpadrumam ārabheyaṃ || 1 ||

śrīvāṇikalyāṇaparaṃparābhiḥ (!)

saṃpūrayainam (!) amavāṃśīgūḍham (!) ||

muhūrttakalpadrumanāmadheye

vijñāpaneyaṃ (!) tava pādadme (!) || 2 ||

śākaḥ sārkaḥ ṣaṣṭhihṛnmānavobda-

so yaṃ khyātadakṣiṇe narmadāyāḥ ||

so yaṃ nadair anvīto (!) jaivasaṃjño

[ʼ]nyasmin deśe vatsaraḥ saṃpradiṣṭaḥ || 3 ||

atha nāradoktaiḥ (ṣaḍbhi) ślokaiḥ ṣaṣṭhisaṃvatsarān (!) āha

prabhavo vibhavaḥ śuklaḥ pramodo tha prajāpatiḥ

aṃgīrā (!) śrīmukho bhāvo yuvā dhātā tathaiva ca (fol. 1v1–6)

End

yogās tu viṣkaṃbhamukhā niruktā

navaiva teṣāṃ tu viruddhasaṃjñāḥ

gaṇḍe tigaṇḍe ṛtavas tu nāḍyaḥ

paṃcaiva śūle parighārddham ādyaṃ 1

tisro vajre cādime nāḍikāḥ syuḥs (!)

tyājāḥ sarve vaidhṛtaś cāpipātaḥ (!)

vyāghā- /// (fol. 3v7–8)

«Sub-colophon:»

graṃºº sadvārasaṃjñaṃ kusumaṃ samāptam 3 ❁ (fol. 3v6–7)

Microfilm Details

Reel No. B 340/3

Date of Filming 06-08-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-06-2007

Bibliography